Tumain inscription of Kumāragupta


The Tumain inscription of Kumāragupta is an epigraphic record documenting the construction of a temple in the time of the Gupta king Kumaragupta I. It is dated year 116 in the Gupta era.

Location

Tumain is a village in Ashoknagar District, Madhya Pradesh, India. The inscription is currently located in the Archaeological Museum, Gwalior.

Publication

The inscription was first published by M. B. Garde in 1918-19. It was subsequently listed by Bhandarkar and M. Willis. An edition with translation was published in Epigraphia Indica in 1941-42. A second edition appeared in the revised edition of Corpus Inscriptionum Indicarum, volume 3, published in 1981.

Description and Contents

The inscription is in the Sanskrit language, engraved in six lines. The prime historical importance of the inscription is its mention of Ghaṭotkacagupta.

Metrics

The metrics are not recorded in the publications consulted.

Text

1) ryyasya lokattrayānte | caraṇakamalaṃmattyaṃ vandyete siddhasaṅdaiḥ rājā śrī-Candraguptas-tad-anujayate yo medinīṃ sāgarāntām
2) - śrī-Candraguptasya mahendrakalpaḥ kumāraguptas-tanayas-sa rarakṣa sādhvīm iva dharmmapatnīm vairyyāgrahastairupa guhyam bhūmim
3) gauraḥ kṣityambare guṇasamūhamayūkhajālo nāmnoditassa tu ghaṭotkacaguptacandraḥ sa pūrvvajānāṃ sthira-satva-kīrttir-bhujārjjitāṃ kīrttim=abhiprapadya ||
4) nāṃ vasudheśvarāṇā samāśate ṣoḍaśavarṣayukte | kumāragupte nṛpatau prithivyām virājāmāne śaradīva sūryye || vaṭodake sādhujanādhivāse
5) taśśrīdeva ityūrjjitanāmadheyaḥ tadagrajobhūddharidevasaṃjгastatoёanujo yastu sa dhanyadevaḥ tatovaro yaśca sa bhadradevastatakanīyānapi saṅhadeva
6) - nasaktacittāḥ samānattākṛtilayāmbavane bavuḥ || akārayaṃste giriṅgatuṅgaṃ śaśi devani

Translation